Pañcamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमोऽधिकारः

pañcamo'dhikāraḥ



pratipattilakṣaṇe ślokaḥ |



mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate|

sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā||1||



paratralabdhvātmasamānacittatāṃ svato'dhi vā śreṣṭhatareṣṭatāṃ pare|

tathātmano'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā||2||



paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|

yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate||3||



nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|

vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||



guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|

tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ||5||



janānurūpā 'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|

kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā||6||



mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|

pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||



jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|

sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||



yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|

tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat|| 9||



sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān|

akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||



bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|

vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ?]hya sadā kṛpāśayena||11||



|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ||